Bhagavadgita !

Chapter 18

Slokas - Moksha Sannyasa Yoga

Sanskrit text in Devanagari, Kannada, Gujarati, English, Telugu

श्रीमद्भगवद्गीत
मोक्षसन्न्यास योगमु
अष्थादशोऽध्यायः

अर्जुन उवाच:
सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्।
त्यागस्य च हृषीकेश पृथक्केशि निषूदन ॥1||

श्रीभगवानुवाच:
काम्यानां कर्मणं न्यासं सन्न्यासं कवयो विदुः।
सर्वकर्मफलत्यागं प्राहुः त्यागं विचक्षणाः ॥2||

सत्याज्यं दोषवदित्येके कर्म प्राहुः मनीषिणः।
यज्ञदान तपः कर्म न त्याज्यमिति चापरे ॥3||

निश्चयं शृणुमे तत्र त्यागे भरतसत्तम।
त्यागोहि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥4||

यज्ञदान तपः कर्म न त्याज्यं कार्यमेवतत् ।
यज्ञोदानं तपश्चैव पावनानि मनीषिणाम् ॥5||

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च।
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥6||

नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते।
मोहात्तस्य परित्यागः तामसः परिकीर्तितः ॥7||

दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत्।
सकृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥8||

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन।
सङ्गं त्यक्त्वा फलं चैव त्यागः सात्त्विकोमतः ॥9||

न द्वेष्ट्यकुशलं कर्म कुशलेनानुसज्जते।
त्यागी सत्त्वसमाविष्टो मेधावी छ्चिन्नसंशयः ॥10||

नहि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः।
यस्तु कर्मफलत्यागी स त्यागीत्यभिदीयते ॥11||

अनिष्टमिष्टं मिश्रं च त्रिविधः कर्मणः फलम्।
भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ॥12||

पञ्चैतानि महाबाहो कारणानि निबोधमे।
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥13||

अधिष्टानं तथा कर्ता करणं च पृथग्विधम् ।
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥14||

शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नरः।
न्यायं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥15||

तत्रैवं सति कर्तारं आत्मानं केवलं तु यः।
पश्यत्यकृत बुद्धित्वान् न स पश्यति दुर्मतिः ॥16||

यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते।
हत्वाऽपि स इमांल्लोकान् न हन्ति न निबध्यते ॥17||

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्म चोदना।
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥18||

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः।
प्रोच्यते गुणसङ्ख्याने यथावत् शृणुतान्यपि ॥19||

सर्वभूतेषु यैनैकं भावमव्ययमीक्षते।
अविभक्तं विभक्तेषु तत् ज्ञानं विद्धि सात्त्विकम् ॥20||

पृथक्त्वेनतु यज्ञानं नानाभावान्पृथग्विधान्।
वेत्ति सर्वेषु भूतेषु तत् ज्ञानं विद्धि राजसम् ॥21||

यत्तु कृत्स्नवदेकस्मिन् कार्येसक्तमहैतुकम्।
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥22||

नियतं सङ्गरहितम् अरागद्वेषतः कृतम्।
अफलप्रेप्सुना कर्मयत् तत् सात्त्विकमुच्यते ॥23||

यत्तुकामेप्सुना कर्म साहङ्कारेण वा पुनः।
क्रियते बहुळायासं तत् राजसमुदाहृतम् ॥24||

अनुबन्धं क्षयं हिंसा मनपेक्ष्य च पौरुषम्।
मोहादारभ्यते कर्म यत् तत् तामसमुच्यते ॥25||

मुक्तसङ्गोऽनहं वादी धृत्साहसमन्वितः।
सिद्ध्यसिद्ध्योर्निविकारः कर्ता सात्त्विक मुच्यते ॥26||

रागी कर्म फलप्रेप्सुः लुब्धो हिंसात्मकोऽशुचिः।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥27||

अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥28||

बुद्धेर्भेदं धृतेश्चैव गुणतः त्रिविधं शृणु।
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥29||

प्रवृत्तिंच निवृत्तिंच कार्याकार्ये भयाभये।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥30||

यया धर्ममधर्मं च कार्यं चाऽकार्यमेव च।
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥31||

अधर्मं धर्ममिति या मन्यते तमसाऽऽवृता।
सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥32||

धृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥33||

ययातु धर्मकामार्थान् धृत्या धारयतेऽर्जुन।
प्रसङ्गेन फलाकांक्षी धृतिः सा पार्थ राजसी ॥34||

यया स्वप्नं भयं शोकं विषादं मदमेव च।
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥35||

सुखं त्विदानीं त्रिविधं शृणुमे भरतर्षभ।
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥36||

यत्तदग्रे विषमिव परिणामेऽमृतोपमम्।
तत् सुखं सात्त्विकं प्रोक्तं आत्मबुद्धि प्रसादजम् ॥37||

विषयेन्द्रिय संयोगात् यत्त दग्रेऽमृतोपमम्।
परिणामे विषमिव तत् सुखं राजसं स्मृतं ॥38||

यदग्रे चानुबन्दे च सुखं मोहनमात्मनः।
निद्रालस्य प्रमादोत्थं तत् तामसमुदाहृतम् ॥39||

न तदस्ति पृथिव्यां वा दिवि देवेषु वापुनः।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिस्स्यात्रिभिर्गुणैः ॥40||

ब्राह्मण क्षत्रियविशां शूद्राणां च परन्तप।
कर्माणि प्रविभक्तानि स्वभाव प्रभवैर्गुणैः ॥41||

शमो दमः तपः शौचं क्षान्तिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्राह्मं कर्म स्वभावजम् ॥42||

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धेचाप्य पलायनम्।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥43||

कृषि गोरक्षवाणिज्यं वैश्यं कर्म स्वभावजम्।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥44||

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः।
स्वकर्म निरतः सिद्धिं यथा विन्दति तत् शृणु ॥45||

यतः प्रवृतिर्भूतानां येन सर्वमिदं ततम्।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥46||

श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥47||

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्।
सर्वारम्भहि दोषेण धूमेनाग्निरिवावृताः ॥48||

असक्त बुद्धिः सर्वत्र जितात्मा विगतस्पृहः।
नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधि गच्छति ॥49||

सिद्धिं प्राप्तो यथा ब्रह्म तथाऽऽप्नोति निबोधमे।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ 50||

बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च।
शब्दादीन् विषयां स्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥51||

विविक्तसेवी लघ्वाशी यतवाक्कायमानसः।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥52||

अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम्।
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥53||

ब्रह्मभूतः प्रसन्नात्मा न शोचति नाकांक्षति।
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥54||

भक्त्यामामभिजानाति यावान्यश्चास्मि तत्त्वतः।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥55||

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः।
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥56||

चेतसा सर्व कर्माणि मयि सन्न्यस्य मत्परः।
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥57||

मच्चित्तसर्वदुर्गाणि मत्प्रसादात्तरिष्यसि।
अथ चेत्त्वमहङ्कारान् न श्रोष्यसि विनंक्ष्यसि ॥58||

यद्यहङ्कारमाश्रित्य नयोत्स्य इति मन्यसे।
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्षयति ॥59||

स्वभावजेन कौन्तेय निबद्धस्स्वेन कर्मणा।
कर्तुं नेच्छसि मन्मोहात् करिष्यस्यवशोऽपि तत् ॥60||

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्टति।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥61||

तमेव शरणं गच्छ सर्वभावेन भारत।
तत् प्रासादात्परं शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥62||

इति ते ज्ञानमाख्यातंगुह्याद्गुह्यतरं मया।
विमृश्यैतत् अशेषेण यथेच्छसि तथा कुरु ॥63||

सर्वगुह्यतमं भूयः शृणुमे परमं वचः।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामिते हितम् ॥64||

मन्मनाभव मद्भक्तो मद्याजीमां नमस्कुरु।
मामे वैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥65||

सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥66||

इदं ते ना तपस्काय ना भक्ताय कदाचन।
न चाऽशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥67||

य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥68||

न च तस्मान् मनुष्येषु कश्चिन्मे प्रियकृत्तमः।
भविता न च मे तस्मात् अन्यः प्रियतरो भुवि ॥69||

अध्येष्यते च य इमं धर्म्यं संवादमावयोः।
ज्ञानयज्ञेन तेनाह मिष्टःस्यामिति मे मतिः ॥70||

श्रद्धवान् अनसूयश्च शृणुयादपि यो नरः।
सोऽपि मुक्तः शुभान् लोकान् आप्नुयात्पुण्यकर्मणाम् ॥71||

कच्छिदेतत् श्रुतं पार्थ त्वयैकाग्रेणचेतसा।
कच्चिदज्ञानसम्मोहः प्रणष्टस्ते धनञ्जय ॥72||

अर्जुन उवाच:

नष्टोमोहः स्मृतिर्लब्धा त्वत् प्रासादान्मयाऽच्युत।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥73||

संजय उवाच:

इत्याहं वासुदेवस्य पार्थस्य च महात्मनः।
संवादमिममश्रौषं अद्भुतं रोमहर्षणम् ॥74||

व्यासप्रासादात् श्रुतवानेतत् गुह्यतमं परम्।
योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥75||

राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतम्।
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥76||

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः।
विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ॥77||

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्रश्रीर्विजयो भूतिर्ध्रुवान् इति मतिर्मम ॥78||

इति श्रीमन्महाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
श्रीमद्भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे मोक्षसन्न्यास योगो नाम
अष्टादशोऽध्यायः
॥ओं तत् सत्॥